No edit permissions for Español

Text 115

tina-dina haila haridāsa kare upavāsa
svarūpādi āsi, puchilā mahāprabhura pāśa


tina-dina haila—durante tres días; haridāsa—Haridāsa el Menor; kare upavāsa—estuvo ayunando; svarūpa-ādi—Svarūpa Dāmodara y otros devotos íntimos; āsi—viniendo; puchilā—preguntaron; mahāprabhura pāśa—a Śrī Caitanya Mahāprabhu.


Haridāsa ayunó tres días seguidos. Entonces, Svarūpa Dāmodara Gosvāmī y otros devotos íntimos fueron a ver a Śrī Caitanya Mahāprabhu para preguntarle.

« Previous Next »