No edit permissions for Español

Text 127

mahāprabhu madhyāhna karite cali, gelā
bujhana nā yāya ei mahāprabhura līlā


mahāprabhu—Śrī Caitanya Mahāprabhu; madhyāhna karite—a cumplir con Sus actividades del mediodía; cali—caminando; gelā—Se fue; bujhana nā yāya—nadie podía entender; ei—este; mahāprabhura līlā—pasatiempo de Śrī Caitanya Mahāprabhu.


Śrī Caitanya Mahāprabhu también salió para cumplir con Sus deberes del mediodía. Nadie podía entender Sus pasatiempos.

« Previous Next »