No edit permissions for Español

Text 129

tabe purī-gosāñi ekā prabhu-sthāne āilā
namaskari’ prabhu tāṅre sambhrame vasāilā


tabe—entonces; purī-gosāñi—Paramānanda Purī; ekā—solo; prabhu-sthāne—a la morada de Śrī Caitanya Mahāprabhu; āilā—fue; namaskari’—tras ofrecer reverencias; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; sambhrame—con gran respeto; vasāilā—hizo sentarse.


Paramānanda Purī fue entonces, solo, a la morada de Śrī Caitanya Mahāprabhu. El Señor, tras ofrecerle reverencias, le invitó, con gran respeto, a sentarse a Su lado.

« Previous Next »