No edit permissions for Español

Text 134

āste-vyaste purī-gosāñi prabhu āge gelā
anunaya kari’ prabhure ghare vasāilā


āste-vyaste—sin perder un instante; purī-gosāñi—Paramānanda Purī; prabhu āge—frente a Śrī Caitanya Mahāprabhu; gelā—fue; anunaya kari’—con gran humildad; prabhure—a Śrī Caitanya Mahāprabhu; ghare—en Su habitación; vasāilā—hizo que Se sentase.


Sin perder un instante, Paramānanda Purī Gosāñi fue ante Él y, con gran humildad, Le convenció de que tomase asiento en Su habitación.

« Previous Next »