No edit permissions for Español

Text 39

mahāprabhu tāre dekhi’ baḍa kṛpā kailā
māsa-dui teṅho prabhura nikaṭe rahilā


mahāprabhu—Śrī Caitanya Mahāprabhu; tāre—a él; dekhi’—al ver; baḍa kṛpā kailā—otorgó gran misericordia; māsa-dui—por dos meses; teṅho—Śrīkānta Sena; prabhura nikaṭe—junto a Śrī Caitanya Mahāprabhu; rahilā—se quedó.


Al ver a Śrīkānta Sena, Śrī Caitanya Mahāprabhu le otorgó Su misericordia sin causa. Śrīkānta Sena pasó casi dos meses junto a Śrī Caitanya Mahāprabhu en Jagannātha Purī.

« Previous Next »