No edit permissions for Español

Text 50

tabe śivānanda tāṅre sakala kahilā
‘āsiba ājñā dilā prabhu kene nā āilā?’


tabe—entonces; śivānanda—Śivānanda; tāṅre—a Nṛsiṁhānanda; sakala kahilā—dijo todo; āsiba—Yo vendré; ājñā dilā—prometió; prabhu—Śrī Caitanya Mahāprabhu; kene—por qué; nā āilā—no ha venido.


Śivānanda Sena le dijo entonces: «Śrī Caitanya Mahāprabhu prometió que vendría. ¿Por qué no ha venido entonces? ».

« Previous Next »