No edit permissions for Español

Text 60

jagannāthera bhinna bhoga pṛthak bāḍila
caitanya prabhura lāgi’ āra bhoga kaila


jagannāthera—del Señor Jagannātha; bhinna—separadas; bhoga—ofrendas; pṛthak—por separado; bāḍila—preparó; caitanya prabhura lāgi’—para Śrī Caitanya Mahāprabhu; āra—otras; bhoga—ofrendas de comida; kaila—hizo.


Cuando terminó de cocinar, trajo platos distintos para Jagannātha y para Śrī Caitanya Mahāprabhu.

« Previous Next »