No edit permissions for Español

Text 68

ihā jānibāre pradyumnera gūḍha haita mana
tāhā dekhāilā prabhu kariyā bhojana


ihā—este hecho; jānibāre—de conocer; pradyumnera—de Pradyumna Brahmacārī; gūḍha—profundamente; haita mana—tenía un gran deseo; tāhā—eso; dekhāilā—manifestó; prabhu—Śrī Caitanya Mahāprabhu; kariyā bhojana—por el hecho de comer.


Pradyumna Brahmacārī tenía un profundo deseo de entender este hecho. Por esa razón, Śrī Caitanya Mahāprabhu se lo reveló mediante una demostración práctica.

« Previous Next »