No edit permissions for Español

Text 8

gauḍa-deśera bhakta-gaṇa pratyabda āsiyā
punaḥ gauḍa-deśe yāya prabhure miliyā


gauḍa-deśera—de Bengala; bhakta-gaṇa—los devotos; prati-abda—cada año; āsiyā—venir; punaḥ—de nuevo; gauḍa-deśe—a Bengala; yāya—regresar; prabhure—con Śrī Caitanya Mahāprabhu; miliyā—tras estar con.


Los devotos de Bengala iban cada año a Jagannātha Purī para ver a Śrī Caitanya Mahāprabhu; tras estar con Él, regresaban a Bengala.

« Previous Next »