No edit permissions for Español

Text 80

nityānandera nṛtya dekhena āsi’ bāre bāre
‘nirantara āvirbhāva’ rāghavera ghare


nityānandera nṛtya—la danza de Śrī Nityānanda Prabhu; dekhena—Él ve; āsi’—viniendo; bāre bāre—una y otra vez; nirantara āvirbhāva—aparición constante; rāghavera ghare—en casa de Rāghava.


De forma similar, estaba presente siempre que danzaba Nityānanda Prabhu, y Se aparecía de forma regular en casa de Rāghava.

« Previous Next »