No edit permissions for Español

Text 84

puruṣottame prabhu-pāśe bhagavān ācārya
parama vaiṣṇava teṅho supaṇḍita ārya


puruṣottame—en Jagannātha Purī; prabhu-pāśe—en compañía de Śrī Caitanya Mahāprabhu; bhagavān ācārya—Bhagavān Ācārya; parama vaiṣṇava—devoto puro; teṅho—él; su-paṇḍita—sabio muy erudito; ārya—caballero.


En Jagannātha Purī, gozando de la compañía de Śrī Caitanya Mahāprabhu, vivía Bhagavān Ācārya, que era ciertamente un caballero, un sabio erudito y un gran devoto.


SIGNIFICADO: Para mayor información acerca de Bhagavān Ācārya, consúltese Ādi-līlā 10.136.

« Previous Next »