No edit permissions for Español

Text 90

ācārya tāhāre prabhu-pade milāilā
antaryāmī prabhu citte sukha nā pāilā


ācārya—Bhagavān Ācārya; tāhāre—a él (a su hermano); prabhu-pade milāilā—llevó a conocer a Śrī Caitanya Mahāprabhu; antaryāmī prabhu—el Señor Śrī Caitanya Mahāprabhu, que podía estudiar el corazón de todos; citte—en Sí mismo; sukha—felicidad; nā pāilā—no encontraba.


Bhagavān Ācārya llevó a su hermano a ver a Śrī Caitanya Mahāprabhu, pero el Señor, sabiendo que Gopāla Bhaṭṭācārya era un filósofo māyāvādī, no Se sintió muy feliz con el encuentro.

« Previous Next »