No edit permissions for Español

Text 104

tāra madhye śivānanda-saṅge kukkura āilā
prabhu tāre kṛṣṇa kahāñā mukta karilā

tāra madhye—en ese capítulo; śivānanda-saṅge—con Śivānanda Sena; kukkura—el perro; āilā—vino; prabhu—Śrī Caitanya Mahāprabhu; tāre—a él (al perro); kṛṣṇa kahāñā—haciendo cantar Kṛṣṇa; mukta karilā—liberó.

Ese capítulo cuenta también el episodio del perro de Śivānanda Sena, al que Śrī Caitanya Mahāprabhu hizo cantar el santo nombre de Kṛṣṇa y, de ese modo, se liberó.

« Previous Next »