No edit permissions for Español
Text 110
pañcame — pradyumna-miśre prabhu kṛpā karilā
rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā
pañcame—en el Quinto Capítulo; pradyumna-miśre—a Pradyumna Miśra; prabhu—Śrī Caitanya Mahāprabhu; kṛpā karilā—mostró misericordia; rāya-dvārā—con la ayuda de Rāmānanda Rāya; kṛṣṇa-kathā—temas de Kṛṣṇa; tāṅre śunāilā—le hizo escuchar.
El Quinto Capítulo relata el episodio en que el Señor mostró Su misericordia a Pradyumna Miśra y le hizo escuchar los temas de Kṛṣṇa de labios de Rāmānanda Rāya.