No edit permissions for Japanese

Text 110

pañcame — pradyumna-miśre prabhu kṛpā karilā
rāya-dvārā kṛṣṇa-kathā tāṅre śunāilā

pañcame — in the fifth chapter; pradyumna-miśre — unto Pradyumna Miśra; prabhu — Śrī Caitanya Mahāprabhu; kṛpā karilā — showed mercy; rāya-dvārā — with the help of Rāmānanda Rāya; kṛṣṇa-kathā — topics of Kṛṣṇa; tāṅre śunāilā — made him hear.

The fifth chapter tells how the Lord showed His favor to Pradyumna Miśra and made him hear topics of Kṛṣṇa from Rāmānanda Rāya.

« Previous Next »