No edit permissions for Español

Text 122

raghunātha-bhaṭṭācāryera tāhāṅi milana
prabhu tāṅre kṛpā kari’ pāṭhāilā vṛndāvana

raghunātha-bhaṭṭācāryera—de Raghunātha Bhaṭṭa; tāhāṅi—allí; milana—el encuentro; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—a él; kṛpā kari’—mostrando misericordia sin causa; pāṭhāilā vṛndāvana—envió a Vṛndāvana.

En el Capítulo Trece se narra también el encuentro de Raghunātha Bhaṭṭa con Śrī Caitanya Mahāprabhu, quien, por Su misericordia sin causa, le envió a Vṛndāvana.

« Previous Next »