No edit permissions for Español

Text 125

caṭaka-parvata dekhi’ prabhura dhāvana
tāra madhye prabhura kichu pralāpa-varṇana

caṭaka-parvata—la colina Caṭaka-parvata; dekhi’—al ver; prabhura dhāvana—el correr de Śrī Caitanya Mahāprabhu; tāra madhye—en ese capítulo; prabhura—de Śrī Caitanya Mahāprabhu; kichu—algún; pralāpa varṇana—hablar como un loco.

En ese capítulo se narra también el episodio en que Śrī Caitanya Mahāprabhu echó a correr hacia el Caṭaka-parvata y habló desvariando como un loco.

« Previous Next »