No edit permissions for Español

Text 46

sei bhāve prabhu sei śloka uccārilā
śloka uccārite tad-rūpa āpane ha-ilā

sei bhāve—con esos sentimientos extáticos; prabhu—Śrī Caitanya Mahāprabhu; sei—ese; śloka—verso; uccārilā—recitó; śloka—el verso; uccārite—por recitar; tat-rūpa—como Śrīmatī Rādhārāṇī; āpane—Él mismo; ha-ilā—Se volvió.

Con ese mismo espíritu de éxtasis, Śrī Caitanya Mahāprabhu recitó aquel verso, y, tan pronto como lo hizo, Se sintió como Śrīmatī Rādhārāṇī.

« Previous Next »