No edit permissions for Español

Text 269

svarūpa-gosāñi kaḍacāya ye-līlā likhila
raghunātha-dāsa-mukhe ye saba śunila


svarūpa-gosāñi—Svarūpa Dāmodara Gosvāmī; kaḍacāya—en sus notas; ye—todos los que; līlā—pasatiempos; likhila—ha anotado; raghunātha-dāsa-mukhe—de labios de Raghunātha dāsa Gosvāmī; ye—eso; saba—todo; śunila—yo he escuchado.


He escuchado de labios de Raghunātha dāsa Gosvāmī todo lo que Svarūpa Dāmodara Gosvāmī registró en sus notas acerca de los pasatiempos de Śrī Caitanya Mahāprabhu.

« Previous Next »