No edit permissions for Español

Text 272

śrī-rūpa-raghunātha-pade yāra āśa
caitanya-caritāmṛta kahe kṛṣṇadāsa


śrī-rūpa—Śrīla Rūpa Gosvāmī; raghunātha—Śrīla Raghunātha dāsa Gosvāmī; pade—a los pies de loto; yāra—cuyos; āśa—expectativa; caitanya-caritāmṛta—el libro titulado Caitanya-caritāmṛtakahe—narra; kṛṣṇadāsa—Śrīla Kṛṣṇadāsa Kavirāja Gosvāmī.


Orando a los pies de loto de Śrī Rūpa y Śrī Raghunātha, siempre deseando su misericordia, yo, Kṛṣṇadāsa, narro el Śrī Caitanya-caritāmṛta, siguiendo sus pasos.


Así terminan los significados de Bhaktivedanta correspondientes al Capítulo Tercero del Antya-līlā del Śrī Caitanya-caritāmṛta, que trata de las glorias de Śrīla Haridāsa Ṭhākura.

« Previous