No edit permissions for Español
Text 116
jyaiṣṭha-māse prabhu yameśvara-ṭoṭā āilā
bhakta-anurodhe tāhāṅ bhikṣā ye karilā
jyaiṣṭha-māse—durante el mes de mayo-junio; prabhu—Śrī Caitanya Mahāprabhu; yameśvara-ṭoṭā—al jardín del Señor Śiva, Yameśvara; āilā—fue; bhakta-anurodhe—a petición de los devotos; tāhāṅ—allí; bhikṣā ye karilā—tomó prasādam.
En ese mes de mayo-junio, Śrī Caitanya Mahāprabhu fue al jardín de Yameśvara [el Señor Śiva] y, a petición de los devotos, tomó prasādam allí.