No edit permissions for Español

Text 136

dui-jana vasi’ kṛṣṇa-kathā-goṣṭhī kailā
paṇḍitere sanātana duḥkha nivedilā


dui-jana vasi’—los dos sentados; kṛṣṇa-kathā—temas del Señor Kṛṣṇa; goṣṭhī—conversación; kailā—hicieron; paṇḍitere—a Jagadānanda Paṇḍita; sanātana—Sanātana Gosvāmī; duḥkha nivedilā—expresó su desdicha.


Cuando Jagadānanda Paṇḍita y Sanātana Gosvāmī se sentaron a hablar de temas de Kṛṣṇa, Sanātana Gosvāmī expresó a Jagadānanda Paṇḍita la causa de su desdicha.

« Previous Next »