No edit permissions for Español

Text 138

niṣedhite prabhu āliṅgana karena more
mora kaṇḍu-rasā lāge prabhura śarīre


niṣedhite—aunque yo prohibo; prabhu—Śrī Caitanya Mahāprabhu; āliṅgana—abrazar; karena—hace; more—a mí; mora kaṇḍu-rasā—mis llagas húmedas; lāge—toca; prabhura—de Śrī Caitanya Mahāprabhu; śarīre—en el cuerpo.


«Aunque yo Se lo prohibo, Śrī Caitanya Mahāprabhu me abraza, y entonces Su cuerpo se moja con los líquidos que trasudan mis llagas.

« Previous Next »