No edit permissions for Español

Text 146

haridāsa kailā prabhura caraṇa vandana
haridāse kailā prabhu prema-āliṅgana


haridāsa—Haridāsa Ṭhākura; kailā—hizo; prabhura—del Señor Śrī Caitanya Mahāprabhu; caraṇa vandana—adorar los pies de loto; haridāse—a Haridāsa; kailā—hizo; prabhu—Śrī Caitanya Mahāprabhu; prema—āliṅgana—abrazar con amor extático.


Haridāsa Ṭhākura ofreció reverencias a los pies de loto de Śrī Caitanya Mahāprabhu, y el Señor le abrazó con amor extático.

« Previous Next »