No edit permissions for Español

Text 149

sanātana bhāgi’ pāche karena gamana
balātkāre dhari, prabhu kailā āliṅgana


sanātana—Sanātana Gosvāmī; bhāgi’—alejándose corriendo; pāche—hacia atrás; karena gamana—va; balātkāre—por la fuerza; dhari—atrapando; prabhu—Śrī Caitanya Mahāprabhu; kailā āliṅgana—abrazó.


Sanātana Gosvāmī retrocedió, pero Śrī Caitanya Mahāprabhu recurrió a la fuerza para sujetarle y abrazarle.

« Previous Next »