No edit permissions for Español

Text 157

eta śuni’ mahāprabhu saroṣa-antare
jagadānande kruddha hañā kare tiraskāre


eta śuni’—al escuchar esto; mahāprabhu—Śrī Caitanya Mahāprabhu; sa-roṣa-antare—muy irritado; jagadānande—a Jagadānanda Paṇḍita; kruddha hañā—enfadándose mucho; kare tiraskāre—riñe.


Al escuchar esto, Śrī Caitanya Mahāprabhu, muy irritado, comenzó a reñir a Jagadānanda Paṇḍita.

« Previous Next »