No edit permissions for Español

Text 161

śuni’ sanātana pāye dhari’ prabhure kahila
‘jagadānandera saubhāgya āji se jānila


śuni’—al escuchar; sanātana—Sanātana Gosvāmī; pāye dhari’—tomando los pies; prabhure kahila—dijo a Śrī Caitanya Mahāprabhu; jagadānandera—de Jagadānanda Paṇḍita; saubhāgya—la fortuna; āji—ahora; se—eso; jānila—yo entiendo.


Cuando Śrī Caitanya Mahāprabhu reñía de ese modo a Jagadānanda Paṇḍita, Sanātana Gosvāmī se postró a los pies de loto del Señor y dijo: «Ahora puedo entender la afortunada posición de Jagadānanda.

« Previous Next »