No edit permissions for Español

Text 19

sanātane āliṅgite prabhu āgu hailā
pāche bhāge sanātana kahite lāgilā


sanātane—a Sanātana Gosvāmī; āliṅgite—para abrazar; prabhu—Śrī Caitanya Mahāprabhu; āgu hailā—Se adelantó; pāche—hacia atrás; bhāge—corre; sanātana—Sanātana Gosvāmī; kahite lāgilā—dijo.


Cuando Śrī Caitanya Mahāprabhu fue hacia él para abrazarle, Sanātana retrocedió, diciendo lo siguiente.

« Previous Next »