No edit permissions for Español

Text 209

yei vana-pathe prabhu gelā vṛndāvana
sei-pathe yāite mana kailā sanātana


yei—el cual; vana-pathe—por el camino del bosque; prabhu—Śrī Caitanya Mahāprabhu; gelā vṛndāvana—fue a Vṛndāvana; sei-pathe—por el mismo camino; yāite—de ir; mana—la mente; kailā—hizo; sanātana—Sanātana Gosvāmī.


Sanātana Gosvāmī decidió ir a Vṛndāvana por el mismo camino del bosque que había seguido Śrī Caitanya Mahāprabhu.

« Previous Next »