No edit permissions for Español

Text 219

sanātana grantha kailā ‘bhāgavatāmṛte’
bhakta-bhakti-kṛṣṇa-tattva jāni yāhā haite


sanātana—Sanātana Gosvāmī; grantha—libros; kailā—redactó; bhāgavatāmṛte—en el Bṛhad-bhāgavatāmṛtabhakta—el devoto; bhakti—el servicio devocional; kṛṣṇa-tattva—Kṛṣṇa, la Verdad Absoluta; jāni—conocemos; yāhā haite—del cual.


Śrīla Sanātana Gosvāmī redactó el Bṛhad-bhāgavatāmṛta, un libro que permite entender quién es devoto, cuál es el proceso del servicio devocional, y quién es Kṛṣṇa, la Verdad Absoluta.

« Previous Next »