No edit permissions for Español

Text 233

prabhu prītye tāṅra māthe dharilā caraṇa
rūpa-sanātana-sambandhe kailā āliṅgana


prabhu prītye—debido a la misericordia de Śrī Caitanya Mahāprabhu; tāṅra—suya; māthe—en la cabeza; dharilā caraṇa—posó Sus pies de loto; rūpa-sanātana-sambandhe—debido a su relación con Rūpa Gosvāmī y Sanātana Gosvāmī; kailā āliṅgana—abrazó.


Debido al parentesco de Jīva Gosvāmī con Rūpa Gosvāmī y Sanātana Gosvāmī, que habían sido muy favorecidos por Śrī Caitanya Mahāprabhu, el Señor Nityānanda Prabhu puso Sus pies sobre la cabeza de Śrīla Jīva Gosvāmī y le abrazó.

« Previous Next »