No edit permissions for Español

Text 7

jagannāthe gele tāṅra darśana nā pāimu
prabhura darśana sadā karite nārimu


jagannāthe—a Jagannātha Purī; gele—cuando yo vaya; tāṅra—Suya; darśana—visita; nā pāimu—no obtendré; prabhura darśana—ver al Señor Śrī Caitanya Mahāprabhu; sadā—siempre; karite—hacer; nārimu—no podré.


«Cuando llegue a Jagannātha Purī, no podré ver al Señor Jagannātha, y no siempre podré ver a Śrī Caitanya Mahāprabhu.

« Previous Next »