No edit permissions for Español

Text 100

ādau tumi śuna, yadi tomāra mana māne
pāche mahāprabhure tabe karāimu śravaṇe


ādau—al principio; tumi—tú; śuna—escucha; yadi—si; tomāra mana māne—tú aceptas; pāche—a continuación; mahāprabhure—a Śrī Caitanya Mahāprabhu; tabe—entonces; karāimu śravaṇe—pediré que escuche.


«Primero escúchala tú, y si tu mente la considera aceptable, le pediré a Śrī Caitanya Mahāprabhu que la escuche.»

« Previous Next »