No edit permissions for Español

Text 106

kṛṣṇa-līlā, gaura-līlā se kare varṇana
gaura-pāda-padma yāṅra haya prāṇa-dhana


kṛṣṇa-līlā—los pasatiempos del Señor Kṛṣṇa; gaura-līlā—los pasatiempos del Señor Śrī Caitanya Mahāprabhu; se—él; kare varṇana—narra; gaura-pāda-padma—los pies de loto del Señor Śrī Caitanya Mahāprabhu; yāṅra—cuyos; haya—es; prāṇa-dhana—la vida misma.


«Los pasatiempos del Señor Kṛṣṇa o del Señor Śrī Caitanya Mahāprabhu puede narrarlos quien haya aceptado los pies de loto de Śrī Caitanya Mahāprabhu como su vida misma.

« Previous Next »