No edit permissions for Español

Text 115

sahaje jaḍa-jagatera cetana karāite
nīlācale mahāprabhu hailā āvirbhūte


sahaje—de forma natural; jaḍa-jagatera—el mundo material inerte; cetana karāite—para inspirar hacia la conciencia espiritual; nīlācale—en Jagannātha Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; hailā āvirbhūte—ha aparecido.


«Śrī Caitanya Mahāprabhu ha aparecido aquí, en Nīlācala [Jagannātha Purī], para espiritualizar todo este mundo material inerte.»

« Previous Next »