No edit permissions for Español

Text 81

ei-saba guṇa tāṅra prakāśa karite
miśrere pāṭhāilā tāhāṅ śravaṇa karite


ei-saba—todos esos; guṇa—atributos; tāṅra—de Rāmānanda Rāya; prakāśa karite—para manifestar; miśrere—a Pradyumna Miśra; pāṭhāilā—Él envió; tāhāṅ—allí; śravaṇa karite—a escuchar.


Para sacar a relucir los atributos trascendentales de Rāmānanda Rāya, Śrī Caitanya Mahāprabhu envió a Pradyumna Miśra para que escuchase de sus labios hablar de Kṛṣṇa.

« Previous Next »