No edit permissions for Español

Text 92

bhagavān-ācārya-sane tāra paricaya
tāṅre mili’ tāṅra ghare karila ālaya


bhagavān-ācārya—el devoto del Señor Śrī Caitanya Mahāprabhu llamado Bhagavān Ācārya; sane—con; tāra paricaya—conocido suyo; tāṅre mili’—yendo a verle; tāṅra ghare—en su casa; karila ālaya—estableció la residencia.


El brāhmaṇa era conocido de Bhagavān Ācārya, uno de los devotos de Śrī Caitanya Mahāprabhu, de modo que fue a verle a Jagannātha Purī y estableció su residencia en su casa.

« Previous Next »