No edit permissions for Español

Text 96

svarūpa-ṭhāñi uttare yadi, lañā, tāṅra mana
tabe mahāprabhu-ṭhāñi karāya śravaṇa


svarūpa-ṭhāñi—ante Svarūpa Dāmodara Gosvāmī; uttare—pasa; yadi—si alguien; lañā—tomando; tāṅra mana—su mente; tabe—a continuación; mahāprabhu-ṭhāñi—ante Śrī Caitanya Mahāprabhu; karāya śravaṇa—hace que se escuchen.


Tras pasar por Svarūpa Dāmodara Gosvāmī, se le podían presentar a Śrī Caitanya Mahāprabhu para que los escuchase.

« Previous Next »