No edit permissions for Español
Text 99
svarūpera ṭhāñi ācārya kailā nivedana
eka vipra prabhura nāṭaka kariyāche uttama
svarūpera ṭhāñi—ante Svarūpa Dāmodara Gosvāmī; ācārya—Bhagavān Ācārya; kailā—hizo; nivedana—una presentación; eka vipra—un brāhmaṇa; prabhura—de Śrī Caitanya Mahāprabhu; nāṭaka—una obra teatral; kariyāche—ha compuesto; uttama—muy buena.
Bhagavān Ācārya dijo a Svarūpa Dāmodara Gosvāmī: «Hay un brāhmaṇa muy bueno que ha escrito una obra teatral acerca de Śrī Caitanya Mahāprabhu. Parece una composición extraordinaria.