No edit permissions for Español

Text 1

kṛpā-guṇair yaḥ kugṛhāndha-kūpād
uddhṛtya bhaṅgyā raghunātha-dāsam
nyasya svarūpe vidadhe ’ntar-aṅgaṁ
śrī-kṛṣṇa-caitanyam amuṁ prapadye


kṛpā-guṇaiḥ—con las cuerdas de misericordia sin causa; yaḥ—quien; ku-gṛha—de la detestable vida familiar; andha-kūpāt—del pozo oculto; uddhṛtya—haber elevado; bhaṅgyā—con un truco; raghunātha-dāsam—a Raghunātha dāsa Gosvāmī; nyasya—entregar; svarūpe—a Svarūpa Dāmodara Gosvāmī; vidadhe—hizo; antaḥ-aṅgam—uno de Sus acompañantes personales; śrī-kṛṣṇa-caitanyam—al Señor Śrī Kṛṣṇa Caitanya Mahāprabhu; amum—a Él; prapadye—ofrezco reverencias.


Con las cuerdas de Su misericordia sin causa, Śrī Kṛṣṇa Caitanya Mahāprabhu recurrió a un ardid para liberar a Raghunātha dāsa Gosvāmī del pozo oculto de la detestable vida familiar. Él hizo de Raghunātha dāsa Gosvāmī uno de Sus devotos personales, poniéndolo bajo la tutela de Svarūpa Dāmodara Gosvāmī. A Él ofrezco reverencias.

« Previous Next »