No edit permissions for Español

Text 103

mahāprabhu tāṅra nṛtya karena daraśana
sabe nityānanda dekhe, nā dekhe anya-jana


mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅra—Suya; nṛtya—danza; karena daraśana—ve; sabe—todo; nityānanda dekhe—Nityānanda Prabhu ve; nā dekhe—no ven; anya-jana—otros.


El Señor Śrī Caitanya Mahāprabhu observaba la danza del Señor Nityānanda Prabhu. Nityānanda Prabhu podía verle, pero los demás no.

« Previous Next »