No edit permissions for Español

Text 118

bhojane vasite raghunāthe kahe sarva-jana
paṇḍita kahe, — iṅha pāche karibe bhojana’


bhojane—a comer; vasite—que se sentase; raghunāthe—a Raghunātha dāsa; kahe—pidieron; sarva-jana—todos; paṇḍita kahe—Rāghava Paṇḍita dijo; iṅha—éste; pāche—más tarde; karibe bhojana—comerá.


Todos los devotos allí presentes rogaron a Raghunātha dāsa que se sentase a tomar prasādam, pero Rāghava Paṇḍita les dijo: «Él tomará prasādam más tarde».

« Previous Next »