No edit permissions for Español

Text 122

rāghavera kṛpā raghunāthera upare
dui bhāiera avaśiṣṭa pātra dilā tāṅre


rāghavera—de Rāghava Paṇḍita; kṛpā—la misericordia; raghunāthera upare—a Raghunātha dāsa; dui bhāiera—de los dos hermanos; avaśiṣṭa—de remanentes de comida; pātra—los platos; dilā tāṅre—le ofreció.


Rāghava Paṇḍita, mostrándose muy misericordioso con Raghunātha dāsa, le ofreció los platos con los remanentes de la comida de los dos hermanos.

« Previous Next »