No edit permissions for Español

Text 127

raghunātha āsi’ kailā caraṇa vandana
rāghava-paṇḍita-dvārā kailā nivedana


raghunātha—Raghunātha dāsa; āsi’—tras venir; kailā caraṇa vandana—adoró Sus pies de loto; rāghava-paṇḍita-dvārā—por mediación de Rāghava Paṇḍita; kailā nivedana—expresó su deseo.


Raghunātha dāsa fue allí y adoró los pies de loto del Señor Nityānanda. Por mediación de Rāghava Paṇḍita, expresó su deseo.

« Previous Next »