No edit permissions for Español

Text 13

pūrve śāntipure raghunātha yabe āilā
mahāprabhu kṛpā kari’ tāṅre śikhāilā


pūrve—en el pasado; śāntipure—a Śāntipura; raghunātha—Raghunātha dāsa; yabe āilā—cuando fue; mahāprabhu—Śrī Caitanya Mahāprabhu; kṛpā kari’—mostrando misericordia sin causa; tāṅre śikhāilā—le dio lecciones.


Durante su vida de casado, Raghunātha dāsa había ido a ver a Śrī Caitanya Mahāprabhu a Śāntipura, y el Señor, por Su misericordia sin causa, le había dado instrucciones muy valiosas.

« Previous Next »