No edit permissions for Español
Text 149
aneka ‘prasāda’ dilā pathe khāibāre
tabe punaḥ raghunātha kahe paṇḍitere
aneka prasāda—mucho prasādam; dilā—entregó; pathe khāibāre—para comer en el camino; tabe—entonces; punaḥ—de nuevo; raghunātha kahe—Raghunātha dāsa dijo; paṇḍitere—a Rāghava Paṇḍita.
Para el camino de vuelta a casa, entregó a Raghunātha dāsa una gran cantidad de prasādam. Raghunātha dāsa, entonces, habló de nuevo con Rāghava Paṇḍita.