No edit permissions for Español

Text 165

raghunāthe kahe, — “tāre karaha sādhana
sevā yena kare, āra nāhika brāhmaṇa”


raghunāthe kahe—él dijo a Raghunātha dāsa; tāre—a él; karaha sādhana—convence de que acepte el servicio; sevā—el servicio; yena—ese; kare—él hace; āra—otro; nāhika—no hay; brāhmaṇabrāhmaṇa.


Yadunandana Ācārya pidió a Raghunātha dāsa: «Por favor, convence al brāhmaṇa de que continúe con el servicio, pues no hay otro para hacerlo».

« Previous Next »