No edit permissions for Español

Text 203

tina ‘raghunātha’-nāma haya āmāra gaṇe
‘svarūpera raghu’ — āji haite ihāra nāme”


tina raghunātha—tres Raghunātas; nāma—llamados; haya—son; āmāra gaṇe—entre Mis acompañantes; svarūpera raghu—el Raghunātha de Svarūpa Dāmodara; āji haite—a partir de hoy; ihāra—de éste; nāme—el nombre.


«Ahora hay tres Raghunāthas entre Mis acompañantes. De hoy en adelante, este Raghunātha debe ser conocido como el Raghu de Svarūpa Dāmodara.»


SIGNIFICADO: Entre los devotos del Señor Śrī Caitanya Mahāprabhu había tres Raghus: Vaidya Raghunātha (véase Ādi-līlā 11.22), Bhaṭṭa Raghunātha y Dāsa Raghunātha. Dāsa Raghunātha fue famoso con el nombre de «el Raghunātha de Svarūpa».

« Previous Next »