No edit permissions for Español

Text 205

svarūpa kahe, — ‘mahāprabhura ye ājñā haila’
eta kahi’ raghunāthe punaḥ āliṅgila


svarūpa kahe—Svarūpa Dāmodara dijo; mahāprabhura—de Śrī Caitanya Mahāprabhu; ye—cualquier; ājñā—orden; haila—sea; eta kahi’—tras decir esto; raghunāthe—a Raghunātha dāsa; punaḥ—de nuevo; āliṅgila—él abrazó.


Svarūpa Dāmodara Gosvāmī aceptó a Raghunātha dāsa diciendo: «Śrī Caitanya Mahāprabhu, yo acepto todo lo que Tú ordenes». Entonces abrazó de nuevo a Raghunātha dāsa.

« Previous Next »