No edit permissions for Español

Text 210

raghunāthe prabhura kṛpā dekhi, bhakta-gaṇa
vismita hañā kare tāṅra bhāgya-praśaṁsana


raghunāthe—a Raghunātha dāsa; prabhura—de Śrī Caitanya Mahāprabhu; kṛpā—la misericordia; dekhi—al ver; bhakta-gaṇa—todos los devotos; vismita—atónitos; hañā—estando; kare—hacen; tāṅra—suya; bhāgya—la fortuna; praśaṁsana—alabanza.


Habiendo visto la misericordia sin causa que Śrī Caitanya Mahāprabhu había mostrado a Raghunātha dāsa, todos los devotos alababan, atónitos, su buena fortuna.

« Previous Next »